Declension table of śāma

Deva

MasculineSingularDualPlural
Nominativeśāmaḥ śāmau śāmāḥ
Vocativeśāma śāmau śāmāḥ
Accusativeśāmam śāmau śāmān
Instrumentalśāmena śāmābhyām śāmaiḥ śāmebhiḥ
Dativeśāmāya śāmābhyām śāmebhyaḥ
Ablativeśāmāt śāmābhyām śāmebhyaḥ
Genitiveśāmasya śāmayoḥ śāmānām
Locativeśāme śāmayoḥ śāmeṣu

Compound śāma -

Adverb -śāmam -śāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria