Declension table of ?śālyodana

Deva

NeuterSingularDualPlural
Nominativeśālyodanam śālyodane śālyodanāni
Vocativeśālyodana śālyodane śālyodanāni
Accusativeśālyodanam śālyodane śālyodanāni
Instrumentalśālyodanena śālyodanābhyām śālyodanaiḥ
Dativeśālyodanāya śālyodanābhyām śālyodanebhyaḥ
Ablativeśālyodanāt śālyodanābhyām śālyodanebhyaḥ
Genitiveśālyodanasya śālyodanayoḥ śālyodanānām
Locativeśālyodane śālyodanayoḥ śālyodaneṣu

Compound śālyodana -

Adverb -śālyodanam -śālyodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria