Declension table of ?śālyodana

Deva

MasculineSingularDualPlural
Nominativeśālyodanaḥ śālyodanau śālyodanāḥ
Vocativeśālyodana śālyodanau śālyodanāḥ
Accusativeśālyodanam śālyodanau śālyodanān
Instrumentalśālyodanena śālyodanābhyām śālyodanaiḥ śālyodanebhiḥ
Dativeśālyodanāya śālyodanābhyām śālyodanebhyaḥ
Ablativeśālyodanāt śālyodanābhyām śālyodanebhyaḥ
Genitiveśālyodanasya śālyodanayoḥ śālyodanānām
Locativeśālyodane śālyodanayoḥ śālyodaneṣu

Compound śālyodana -

Adverb -śālyodanam -śālyodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria