Declension table of ?śālvaseni

Deva

MasculineSingularDualPlural
Nominativeśālvaseniḥ śālvasenī śālvasenayaḥ
Vocativeśālvasene śālvasenī śālvasenayaḥ
Accusativeśālvasenim śālvasenī śālvasenīn
Instrumentalśālvaseninā śālvasenibhyām śālvasenibhiḥ
Dativeśālvasenaye śālvasenibhyām śālvasenibhyaḥ
Ablativeśālvaseneḥ śālvasenibhyām śālvasenibhyaḥ
Genitiveśālvaseneḥ śālvasenyoḥ śālvasenīnām
Locativeśālvasenau śālvasenyoḥ śālvaseniṣu

Compound śālvaseni -

Adverb -śālvaseni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria