Declension table of ?śālvapati

Deva

MasculineSingularDualPlural
Nominativeśālvapatiḥ śālvapatī śālvapatayaḥ
Vocativeśālvapate śālvapatī śālvapatayaḥ
Accusativeśālvapatim śālvapatī śālvapatīn
Instrumentalśālvapatinā śālvapatibhyām śālvapatibhiḥ
Dativeśālvapataye śālvapatibhyām śālvapatibhyaḥ
Ablativeśālvapateḥ śālvapatibhyām śālvapatibhyaḥ
Genitiveśālvapateḥ śālvapatyoḥ śālvapatīnām
Locativeśālvapatau śālvapatyoḥ śālvapatiṣu

Compound śālvapati -

Adverb -śālvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria