Declension table of ?śālvanagara

Deva

NeuterSingularDualPlural
Nominativeśālvanagaram śālvanagare śālvanagarāṇi
Vocativeśālvanagara śālvanagare śālvanagarāṇi
Accusativeśālvanagaram śālvanagare śālvanagarāṇi
Instrumentalśālvanagareṇa śālvanagarābhyām śālvanagaraiḥ
Dativeśālvanagarāya śālvanagarābhyām śālvanagarebhyaḥ
Ablativeśālvanagarāt śālvanagarābhyām śālvanagarebhyaḥ
Genitiveśālvanagarasya śālvanagarayoḥ śālvanagarāṇām
Locativeśālvanagare śālvanagarayoḥ śālvanagareṣu

Compound śālvanagara -

Adverb -śālvanagaram -śālvanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria