Declension table of ?śālvaka

Deva

MasculineSingularDualPlural
Nominativeśālvakaḥ śālvakau śālvakāḥ
Vocativeśālvaka śālvakau śālvakāḥ
Accusativeśālvakam śālvakau śālvakān
Instrumentalśālvakena śālvakābhyām śālvakaiḥ śālvakebhiḥ
Dativeśālvakāya śālvakābhyām śālvakebhyaḥ
Ablativeśālvakāt śālvakābhyām śālvakebhyaḥ
Genitiveśālvakasya śālvakayoḥ śālvakānām
Locativeśālvake śālvakayoḥ śālvakeṣu

Compound śālvaka -

Adverb -śālvakam -śālvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria