Declension table of ?śālvāyana

Deva

NeuterSingularDualPlural
Nominativeśālvāyanam śālvāyane śālvāyanāni
Vocativeśālvāyana śālvāyane śālvāyanāni
Accusativeśālvāyanam śālvāyane śālvāyanāni
Instrumentalśālvāyanena śālvāyanābhyām śālvāyanaiḥ
Dativeśālvāyanāya śālvāyanābhyām śālvāyanebhyaḥ
Ablativeśālvāyanāt śālvāyanābhyām śālvāyanebhyaḥ
Genitiveśālvāyanasya śālvāyanayoḥ śālvāyanānām
Locativeśālvāyane śālvāyanayoḥ śālvāyaneṣu

Compound śālvāyana -

Adverb -śālvāyanam -śālvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria