Declension table of ?śālvāgiri

Deva

MasculineSingularDualPlural
Nominativeśālvāgiriḥ śālvāgirī śālvāgirayaḥ
Vocativeśālvāgire śālvāgirī śālvāgirayaḥ
Accusativeśālvāgirim śālvāgirī śālvāgirīn
Instrumentalśālvāgiriṇā śālvāgiribhyām śālvāgiribhiḥ
Dativeśālvāgiraye śālvāgiribhyām śālvāgiribhyaḥ
Ablativeśālvāgireḥ śālvāgiribhyām śālvāgiribhyaḥ
Genitiveśālvāgireḥ śālvāgiryoḥ śālvāgirīṇām
Locativeśālvāgirau śālvāgiryoḥ śālvāgiriṣu

Compound śālvāgiri -

Adverb -śālvāgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria