Declension table of ?śāluveśakavaca

Deva

NeuterSingularDualPlural
Nominativeśāluveśakavacam śāluveśakavace śāluveśakavacāni
Vocativeśāluveśakavaca śāluveśakavace śāluveśakavacāni
Accusativeśāluveśakavacam śāluveśakavace śāluveśakavacāni
Instrumentalśāluveśakavacena śāluveśakavacābhyām śāluveśakavacaiḥ
Dativeśāluveśakavacāya śāluveśakavacābhyām śāluveśakavacebhyaḥ
Ablativeśāluveśakavacāt śāluveśakavacābhyām śāluveśakavacebhyaḥ
Genitiveśāluveśakavacasya śāluveśakavacayoḥ śāluveśakavacānām
Locativeśāluveśakavace śāluveśakavacayoḥ śāluveśakavaceṣu

Compound śāluveśakavaca -

Adverb -śāluveśakavacam -śāluveśakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria