Declension table of ?śālūkikīya

Deva

MasculineSingularDualPlural
Nominativeśālūkikīyaḥ śālūkikīyau śālūkikīyāḥ
Vocativeśālūkikīya śālūkikīyau śālūkikīyāḥ
Accusativeśālūkikīyam śālūkikīyau śālūkikīyān
Instrumentalśālūkikīyena śālūkikīyābhyām śālūkikīyaiḥ śālūkikīyebhiḥ
Dativeśālūkikīyāya śālūkikīyābhyām śālūkikīyebhyaḥ
Ablativeśālūkikīyāt śālūkikīyābhyām śālūkikīyebhyaḥ
Genitiveśālūkikīyasya śālūkikīyayoḥ śālūkikīyānām
Locativeśālūkikīye śālūkikīyayoḥ śālūkikīyeṣu

Compound śālūkikīya -

Adverb -śālūkikīyam -śālūkikīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria