Declension table of ?śālūḍha

Deva

MasculineSingularDualPlural
Nominativeśālūḍhaḥ śālūḍhau śālūḍhāḥ
Vocativeśālūḍha śālūḍhau śālūḍhāḥ
Accusativeśālūḍham śālūḍhau śālūḍhān
Instrumentalśālūḍhena śālūḍhābhyām śālūḍhaiḥ śālūḍhebhiḥ
Dativeśālūḍhāya śālūḍhābhyām śālūḍhebhyaḥ
Ablativeśālūḍhāt śālūḍhābhyām śālūḍhebhyaḥ
Genitiveśālūḍhasya śālūḍhayoḥ śālūḍhānām
Locativeśālūḍhe śālūḍhayoḥ śālūḍheṣu

Compound śālūḍha -

Adverb -śālūḍham -śālūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria