Declension table of ?śāluḍa

Deva

MasculineSingularDualPlural
Nominativeśāluḍaḥ śāluḍau śāluḍāḥ
Vocativeśāluḍa śāluḍau śāluḍāḥ
Accusativeśāluḍam śāluḍau śāluḍān
Instrumentalśāluḍena śāluḍābhyām śāluḍaiḥ śāluḍebhiḥ
Dativeśāluḍāya śāluḍābhyām śāluḍebhyaḥ
Ablativeśāluḍāt śāluḍābhyām śāluḍebhyaḥ
Genitiveśāluḍasya śāluḍayoḥ śāluḍānām
Locativeśāluḍe śāluḍayoḥ śāluḍeṣu

Compound śāluḍa -

Adverb -śāluḍam -śāluḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria