Declension table of ?śālmalīveṣṭa

Deva

MasculineSingularDualPlural
Nominativeśālmalīveṣṭaḥ śālmalīveṣṭau śālmalīveṣṭāḥ
Vocativeśālmalīveṣṭa śālmalīveṣṭau śālmalīveṣṭāḥ
Accusativeśālmalīveṣṭam śālmalīveṣṭau śālmalīveṣṭān
Instrumentalśālmalīveṣṭena śālmalīveṣṭābhyām śālmalīveṣṭaiḥ śālmalīveṣṭebhiḥ
Dativeśālmalīveṣṭāya śālmalīveṣṭābhyām śālmalīveṣṭebhyaḥ
Ablativeśālmalīveṣṭāt śālmalīveṣṭābhyām śālmalīveṣṭebhyaḥ
Genitiveśālmalīveṣṭasya śālmalīveṣṭayoḥ śālmalīveṣṭānām
Locativeśālmalīveṣṭe śālmalīveṣṭayoḥ śālmalīveṣṭeṣu

Compound śālmalīveṣṭa -

Adverb -śālmalīveṣṭam -śālmalīveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria