Declension table of ?śālivāhanaśataka

Deva

NeuterSingularDualPlural
Nominativeśālivāhanaśatakam śālivāhanaśatake śālivāhanaśatakāni
Vocativeśālivāhanaśataka śālivāhanaśatake śālivāhanaśatakāni
Accusativeśālivāhanaśatakam śālivāhanaśatake śālivāhanaśatakāni
Instrumentalśālivāhanaśatakena śālivāhanaśatakābhyām śālivāhanaśatakaiḥ
Dativeśālivāhanaśatakāya śālivāhanaśatakābhyām śālivāhanaśatakebhyaḥ
Ablativeśālivāhanaśatakāt śālivāhanaśatakābhyām śālivāhanaśatakebhyaḥ
Genitiveśālivāhanaśatakasya śālivāhanaśatakayoḥ śālivāhanaśatakānām
Locativeśālivāhanaśatake śālivāhanaśatakayoḥ śālivāhanaśatakeṣu

Compound śālivāhanaśataka -

Adverb -śālivāhanaśatakam -śālivāhanaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria