Declension table of ?śālivāhanasaptatī

Deva

FeminineSingularDualPlural
Nominativeśālivāhanasaptatī śālivāhanasaptatyau śālivāhanasaptatyaḥ
Vocativeśālivāhanasaptati śālivāhanasaptatyau śālivāhanasaptatyaḥ
Accusativeśālivāhanasaptatīm śālivāhanasaptatyau śālivāhanasaptatīḥ
Instrumentalśālivāhanasaptatyā śālivāhanasaptatībhyām śālivāhanasaptatībhiḥ
Dativeśālivāhanasaptatyai śālivāhanasaptatībhyām śālivāhanasaptatībhyaḥ
Ablativeśālivāhanasaptatyāḥ śālivāhanasaptatībhyām śālivāhanasaptatībhyaḥ
Genitiveśālivāhanasaptatyāḥ śālivāhanasaptatyoḥ śālivāhanasaptatīnām
Locativeśālivāhanasaptatyām śālivāhanasaptatyoḥ śālivāhanasaptatīṣu

Compound śālivāhanasaptati - śālivāhanasaptatī -

Adverb -śālivāhanasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria