Declension table of śālivāhana

Deva

MasculineSingularDualPlural
Nominativeśālivāhanaḥ śālivāhanau śālivāhanāḥ
Vocativeśālivāhana śālivāhanau śālivāhanāḥ
Accusativeśālivāhanam śālivāhanau śālivāhanān
Instrumentalśālivāhanena śālivāhanābhyām śālivāhanaiḥ śālivāhanebhiḥ
Dativeśālivāhanāya śālivāhanābhyām śālivāhanebhyaḥ
Ablativeśālivāhanāt śālivāhanābhyām śālivāhanebhyaḥ
Genitiveśālivāhanasya śālivāhanayoḥ śālivāhanānām
Locativeśālivāhane śālivāhanayoḥ śālivāhaneṣu

Compound śālivāhana -

Adverb -śālivāhanam -śālivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria