Declension table of ?śālipiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśālipiṣṭam śālipiṣṭe śālipiṣṭāni
Vocativeśālipiṣṭa śālipiṣṭe śālipiṣṭāni
Accusativeśālipiṣṭam śālipiṣṭe śālipiṣṭāni
Instrumentalśālipiṣṭena śālipiṣṭābhyām śālipiṣṭaiḥ
Dativeśālipiṣṭāya śālipiṣṭābhyām śālipiṣṭebhyaḥ
Ablativeśālipiṣṭāt śālipiṣṭābhyām śālipiṣṭebhyaḥ
Genitiveśālipiṣṭasya śālipiṣṭayoḥ śālipiṣṭānām
Locativeśālipiṣṭe śālipiṣṭayoḥ śālipiṣṭeṣu

Compound śālipiṣṭa -

Adverb -śālipiṣṭam -śālipiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria