Declension table of ?śāliparṇī

Deva

FeminineSingularDualPlural
Nominativeśāliparṇī śāliparṇyau śāliparṇyaḥ
Vocativeśāliparṇi śāliparṇyau śāliparṇyaḥ
Accusativeśāliparṇīm śāliparṇyau śāliparṇīḥ
Instrumentalśāliparṇyā śāliparṇībhyām śāliparṇībhiḥ
Dativeśāliparṇyai śāliparṇībhyām śāliparṇībhyaḥ
Ablativeśāliparṇyāḥ śāliparṇībhyām śāliparṇībhyaḥ
Genitiveśāliparṇyāḥ śāliparṇyoḥ śāliparṇīnām
Locativeśāliparṇyām śāliparṇyoḥ śāliparṇīṣu

Compound śāliparṇi - śāliparṇī -

Adverb -śāliparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria