Declension table of ?śālīya

Deva

MasculineSingularDualPlural
Nominativeśālīyaḥ śālīyau śālīyāḥ
Vocativeśālīya śālīyau śālīyāḥ
Accusativeśālīyam śālīyau śālīyān
Instrumentalśālīyena śālīyābhyām śālīyaiḥ śālīyebhiḥ
Dativeśālīyāya śālīyābhyām śālīyebhyaḥ
Ablativeśālīyāt śālīyābhyām śālīyebhyaḥ
Genitiveśālīyasya śālīyayoḥ śālīyānām
Locativeśālīye śālīyayoḥ śālīyeṣu

Compound śālīya -

Adverb -śālīyam -śālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria