Declension table of ?śālīnaśīlatva

Deva

NeuterSingularDualPlural
Nominativeśālīnaśīlatvam śālīnaśīlatve śālīnaśīlatvāni
Vocativeśālīnaśīlatva śālīnaśīlatve śālīnaśīlatvāni
Accusativeśālīnaśīlatvam śālīnaśīlatve śālīnaśīlatvāni
Instrumentalśālīnaśīlatvena śālīnaśīlatvābhyām śālīnaśīlatvaiḥ
Dativeśālīnaśīlatvāya śālīnaśīlatvābhyām śālīnaśīlatvebhyaḥ
Ablativeśālīnaśīlatvāt śālīnaśīlatvābhyām śālīnaśīlatvebhyaḥ
Genitiveśālīnaśīlatvasya śālīnaśīlatvayoḥ śālīnaśīlatvānām
Locativeśālīnaśīlatve śālīnaśīlatvayoḥ śālīnaśīlatveṣu

Compound śālīnaśīlatva -

Adverb -śālīnaśīlatvam -śālīnaśīlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria