Declension table of ?śālīnatvavarjitā

Deva

FeminineSingularDualPlural
Nominativeśālīnatvavarjitā śālīnatvavarjite śālīnatvavarjitāḥ
Vocativeśālīnatvavarjite śālīnatvavarjite śālīnatvavarjitāḥ
Accusativeśālīnatvavarjitām śālīnatvavarjite śālīnatvavarjitāḥ
Instrumentalśālīnatvavarjitayā śālīnatvavarjitābhyām śālīnatvavarjitābhiḥ
Dativeśālīnatvavarjitāyai śālīnatvavarjitābhyām śālīnatvavarjitābhyaḥ
Ablativeśālīnatvavarjitāyāḥ śālīnatvavarjitābhyām śālīnatvavarjitābhyaḥ
Genitiveśālīnatvavarjitāyāḥ śālīnatvavarjitayoḥ śālīnatvavarjitānām
Locativeśālīnatvavarjitāyām śālīnatvavarjitayoḥ śālīnatvavarjitāsu

Adverb -śālīnatvavarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria