Declension table of ?śālīnatvavarjita

Deva

NeuterSingularDualPlural
Nominativeśālīnatvavarjitam śālīnatvavarjite śālīnatvavarjitāni
Vocativeśālīnatvavarjita śālīnatvavarjite śālīnatvavarjitāni
Accusativeśālīnatvavarjitam śālīnatvavarjite śālīnatvavarjitāni
Instrumentalśālīnatvavarjitena śālīnatvavarjitābhyām śālīnatvavarjitaiḥ
Dativeśālīnatvavarjitāya śālīnatvavarjitābhyām śālīnatvavarjitebhyaḥ
Ablativeśālīnatvavarjitāt śālīnatvavarjitābhyām śālīnatvavarjitebhyaḥ
Genitiveśālīnatvavarjitasya śālīnatvavarjitayoḥ śālīnatvavarjitānām
Locativeśālīnatvavarjite śālīnatvavarjitayoḥ śālīnatvavarjiteṣu

Compound śālīnatvavarjita -

Adverb -śālīnatvavarjitam -śālīnatvavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria