Declension table of ?śālīkṣumatā

Deva

FeminineSingularDualPlural
Nominativeśālīkṣumatā śālīkṣumate śālīkṣumatāḥ
Vocativeśālīkṣumate śālīkṣumate śālīkṣumatāḥ
Accusativeśālīkṣumatām śālīkṣumate śālīkṣumatāḥ
Instrumentalśālīkṣumatayā śālīkṣumatābhyām śālīkṣumatābhiḥ
Dativeśālīkṣumatāyai śālīkṣumatābhyām śālīkṣumatābhyaḥ
Ablativeśālīkṣumatāyāḥ śālīkṣumatābhyām śālīkṣumatābhyaḥ
Genitiveśālīkṣumatāyāḥ śālīkṣumatayoḥ śālīkṣumatānām
Locativeśālīkṣumatāyām śālīkṣumatayoḥ śālīkṣumatāsu

Adverb -śālīkṣumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria