Declension table of ?śālīkṣumat

Deva

NeuterSingularDualPlural
Nominativeśālīkṣumat śālīkṣumantī śālīkṣumatī śālīkṣumanti
Vocativeśālīkṣumat śālīkṣumantī śālīkṣumatī śālīkṣumanti
Accusativeśālīkṣumat śālīkṣumantī śālīkṣumatī śālīkṣumanti
Instrumentalśālīkṣumatā śālīkṣumadbhyām śālīkṣumadbhiḥ
Dativeśālīkṣumate śālīkṣumadbhyām śālīkṣumadbhyaḥ
Ablativeśālīkṣumataḥ śālīkṣumadbhyām śālīkṣumadbhyaḥ
Genitiveśālīkṣumataḥ śālīkṣumatoḥ śālīkṣumatām
Locativeśālīkṣumati śālīkṣumatoḥ śālīkṣumatsu

Adverb -śālīkṣumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria