Declension table of ?śālībhartṛ

Deva

MasculineSingularDualPlural
Nominativeśālībhartā śālībhartārau śālībhartāraḥ
Vocativeśālībhartaḥ śālībhartārau śālībhartāraḥ
Accusativeśālībhartāram śālībhartārau śālībhartṝn
Instrumentalśālībhartrā śālībhartṛbhyām śālībhartṛbhiḥ
Dativeśālībhartre śālībhartṛbhyām śālībhartṛbhyaḥ
Ablativeśālībhartuḥ śālībhartṛbhyām śālībhartṛbhyaḥ
Genitiveśālībhartuḥ śālībhartroḥ śālībhartṝṇām
Locativeśālībhartari śālībhartroḥ śālībhartṛṣu

Compound śālībhartṛ -

Adverb -śālībhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria