Declension table of ?śālī

Deva

FeminineSingularDualPlural
Nominativeśālī śālyau śālyaḥ
Vocativeśāli śālyau śālyaḥ
Accusativeśālīm śālyau śālīḥ
Instrumentalśālyā śālībhyām śālībhiḥ
Dativeśālyai śālībhyām śālībhyaḥ
Ablativeśālyāḥ śālībhyām śālībhyaḥ
Genitiveśālyāḥ śālyoḥ śālīnām
Locativeśālyām śālyoḥ śālīṣu

Compound śāli - śālī -

Adverb -śāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria