Declension table of śāli

Deva

MasculineSingularDualPlural
Nominativeśāliḥ śālī śālayaḥ
Vocativeśāle śālī śālayaḥ
Accusativeśālim śālī śālīn
Instrumentalśālinā śālibhyām śālibhiḥ
Dativeśālaye śālibhyām śālibhyaḥ
Ablativeśāleḥ śālibhyām śālibhyaḥ
Genitiveśāleḥ śālyoḥ śālīnām
Locativeśālau śālyoḥ śāliṣu

Compound śāli -

Adverb -śāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria