Declension table of ?śālavadana

Deva

MasculineSingularDualPlural
Nominativeśālavadanaḥ śālavadanau śālavadanāḥ
Vocativeśālavadana śālavadanau śālavadanāḥ
Accusativeśālavadanam śālavadanau śālavadanān
Instrumentalśālavadanena śālavadanābhyām śālavadanaiḥ śālavadanebhiḥ
Dativeśālavadanāya śālavadanābhyām śālavadanebhyaḥ
Ablativeśālavadanāt śālavadanābhyām śālavadanebhyaḥ
Genitiveśālavadanasya śālavadanayoḥ śālavadanānām
Locativeśālavadane śālavadanayoḥ śālavadaneṣu

Compound śālavadana -

Adverb -śālavadanam -śālavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria