Declension table of ?śālavāhana

Deva

MasculineSingularDualPlural
Nominativeśālavāhanaḥ śālavāhanau śālavāhanāḥ
Vocativeśālavāhana śālavāhanau śālavāhanāḥ
Accusativeśālavāhanam śālavāhanau śālavāhanān
Instrumentalśālavāhanena śālavāhanābhyām śālavāhanaiḥ śālavāhanebhiḥ
Dativeśālavāhanāya śālavāhanābhyām śālavāhanebhyaḥ
Ablativeśālavāhanāt śālavāhanābhyām śālavāhanebhyaḥ
Genitiveśālavāhanasya śālavāhanayoḥ śālavāhanānām
Locativeśālavāhane śālavāhanayoḥ śālavāhaneṣu

Compound śālavāhana -

Adverb -śālavāhanam -śālavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria