Declension table of ?śālastambha

Deva

MasculineSingularDualPlural
Nominativeśālastambhaḥ śālastambhau śālastambhāḥ
Vocativeśālastambha śālastambhau śālastambhāḥ
Accusativeśālastambham śālastambhau śālastambhān
Instrumentalśālastambhena śālastambhābhyām śālastambhaiḥ śālastambhebhiḥ
Dativeśālastambhāya śālastambhābhyām śālastambhebhyaḥ
Ablativeśālastambhāt śālastambhābhyām śālastambhebhyaḥ
Genitiveśālastambhasya śālastambhayoḥ śālastambhānām
Locativeśālastambhe śālastambhayoḥ śālastambheṣu

Compound śālastambha -

Adverb -śālastambham -śālastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria