Declension table of ?śālaskandha

Deva

MasculineSingularDualPlural
Nominativeśālaskandhaḥ śālaskandhau śālaskandhāḥ
Vocativeśālaskandha śālaskandhau śālaskandhāḥ
Accusativeśālaskandham śālaskandhau śālaskandhān
Instrumentalśālaskandhena śālaskandhābhyām śālaskandhaiḥ śālaskandhebhiḥ
Dativeśālaskandhāya śālaskandhābhyām śālaskandhebhyaḥ
Ablativeśālaskandhāt śālaskandhābhyām śālaskandhebhyaḥ
Genitiveśālaskandhasya śālaskandhayoḥ śālaskandhānām
Locativeśālaskandhe śālaskandhayoḥ śālaskandheṣu

Compound śālaskandha -

Adverb -śālaskandham -śālaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria