Declension table of ?śālasaṅkāśā

Deva

FeminineSingularDualPlural
Nominativeśālasaṅkāśā śālasaṅkāśe śālasaṅkāśāḥ
Vocativeśālasaṅkāśe śālasaṅkāśe śālasaṅkāśāḥ
Accusativeśālasaṅkāśām śālasaṅkāśe śālasaṅkāśāḥ
Instrumentalśālasaṅkāśayā śālasaṅkāśābhyām śālasaṅkāśābhiḥ
Dativeśālasaṅkāśāyai śālasaṅkāśābhyām śālasaṅkāśābhyaḥ
Ablativeśālasaṅkāśāyāḥ śālasaṅkāśābhyām śālasaṅkāśābhyaḥ
Genitiveśālasaṅkāśāyāḥ śālasaṅkāśayoḥ śālasaṅkāśānām
Locativeśālasaṅkāśāyām śālasaṅkāśayoḥ śālasaṅkāśāsu

Adverb -śālasaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria