Declension table of ?śālapuṣpanibhā

Deva

FeminineSingularDualPlural
Nominativeśālapuṣpanibhā śālapuṣpanibhe śālapuṣpanibhāḥ
Vocativeśālapuṣpanibhe śālapuṣpanibhe śālapuṣpanibhāḥ
Accusativeśālapuṣpanibhām śālapuṣpanibhe śālapuṣpanibhāḥ
Instrumentalśālapuṣpanibhayā śālapuṣpanibhābhyām śālapuṣpanibhābhiḥ
Dativeśālapuṣpanibhāyai śālapuṣpanibhābhyām śālapuṣpanibhābhyaḥ
Ablativeśālapuṣpanibhāyāḥ śālapuṣpanibhābhyām śālapuṣpanibhābhyaḥ
Genitiveśālapuṣpanibhāyāḥ śālapuṣpanibhayoḥ śālapuṣpanibhānām
Locativeśālapuṣpanibhāyām śālapuṣpanibhayoḥ śālapuṣpanibhāsu

Adverb -śālapuṣpanibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria