Declension table of ?śālapuṣpamaya

Deva

NeuterSingularDualPlural
Nominativeśālapuṣpamayam śālapuṣpamaye śālapuṣpamayāṇi
Vocativeśālapuṣpamaya śālapuṣpamaye śālapuṣpamayāṇi
Accusativeśālapuṣpamayam śālapuṣpamaye śālapuṣpamayāṇi
Instrumentalśālapuṣpamayeṇa śālapuṣpamayābhyām śālapuṣpamayaiḥ
Dativeśālapuṣpamayāya śālapuṣpamayābhyām śālapuṣpamayebhyaḥ
Ablativeśālapuṣpamayāt śālapuṣpamayābhyām śālapuṣpamayebhyaḥ
Genitiveśālapuṣpamayasya śālapuṣpamayayoḥ śālapuṣpamayāṇām
Locativeśālapuṣpamaye śālapuṣpamayayoḥ śālapuṣpamayeṣu

Compound śālapuṣpamaya -

Adverb -śālapuṣpamayam -śālapuṣpamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria