Declension table of ?śālapuṣpa

Deva

NeuterSingularDualPlural
Nominativeśālapuṣpam śālapuṣpe śālapuṣpāṇi
Vocativeśālapuṣpa śālapuṣpe śālapuṣpāṇi
Accusativeśālapuṣpam śālapuṣpe śālapuṣpāṇi
Instrumentalśālapuṣpeṇa śālapuṣpābhyām śālapuṣpaiḥ
Dativeśālapuṣpāya śālapuṣpābhyām śālapuṣpebhyaḥ
Ablativeśālapuṣpāt śālapuṣpābhyām śālapuṣpebhyaḥ
Genitiveśālapuṣpasya śālapuṣpayoḥ śālapuṣpāṇām
Locativeśālapuṣpe śālapuṣpayoḥ śālapuṣpeṣu

Compound śālapuṣpa -

Adverb -śālapuṣpam -śālapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria