Declension table of ?śālaprāṃśu

Deva

NeuterSingularDualPlural
Nominativeśālaprāṃśu śālaprāṃśunī śālaprāṃśūni
Vocativeśālaprāṃśu śālaprāṃśunī śālaprāṃśūni
Accusativeśālaprāṃśu śālaprāṃśunī śālaprāṃśūni
Instrumentalśālaprāṃśunā śālaprāṃśubhyām śālaprāṃśubhiḥ
Dativeśālaprāṃśune śālaprāṃśubhyām śālaprāṃśubhyaḥ
Ablativeśālaprāṃśunaḥ śālaprāṃśubhyām śālaprāṃśubhyaḥ
Genitiveśālaprāṃśunaḥ śālaprāṃśunoḥ śālaprāṃśūnām
Locativeśālaprāṃśuni śālaprāṃśunoḥ śālaprāṃśuṣu

Compound śālaprāṃśu -

Adverb -śālaprāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria