Declension table of ?śālaprāṃśu

Deva

MasculineSingularDualPlural
Nominativeśālaprāṃśuḥ śālaprāṃśū śālaprāṃśavaḥ
Vocativeśālaprāṃśo śālaprāṃśū śālaprāṃśavaḥ
Accusativeśālaprāṃśum śālaprāṃśū śālaprāṃśūn
Instrumentalśālaprāṃśunā śālaprāṃśubhyām śālaprāṃśubhiḥ
Dativeśālaprāṃśave śālaprāṃśubhyām śālaprāṃśubhyaḥ
Ablativeśālaprāṃśoḥ śālaprāṃśubhyām śālaprāṃśubhyaḥ
Genitiveśālaprāṃśoḥ śālaprāṃśvoḥ śālaprāṃśūnām
Locativeśālaprāṃśau śālaprāṃśvoḥ śālaprāṃśuṣu

Compound śālaprāṃśu -

Adverb -śālaprāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria