Declension table of ?śālaparṇikā

Deva

FeminineSingularDualPlural
Nominativeśālaparṇikā śālaparṇike śālaparṇikāḥ
Vocativeśālaparṇike śālaparṇike śālaparṇikāḥ
Accusativeśālaparṇikām śālaparṇike śālaparṇikāḥ
Instrumentalśālaparṇikayā śālaparṇikābhyām śālaparṇikābhiḥ
Dativeśālaparṇikāyai śālaparṇikābhyām śālaparṇikābhyaḥ
Ablativeśālaparṇikāyāḥ śālaparṇikābhyām śālaparṇikābhyaḥ
Genitiveśālaparṇikāyāḥ śālaparṇikayoḥ śālaparṇikānām
Locativeśālaparṇikāyām śālaparṇikayoḥ śālaparṇikāsu

Adverb -śālaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria