Declension table of ?śālana

Deva

NeuterSingularDualPlural
Nominativeśālanam śālane śālanāni
Vocativeśālana śālane śālanāni
Accusativeśālanam śālane śālanāni
Instrumentalśālanena śālanābhyām śālanaiḥ
Dativeśālanāya śālanābhyām śālanebhyaḥ
Ablativeśālanāt śālanābhyām śālanebhyaḥ
Genitiveśālanasya śālanayoḥ śālanānām
Locativeśālane śālanayoḥ śālaneṣu

Compound śālana -

Adverb -śālanam -śālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria