Declension table of ?śālakaṭaṅkaṭī

Deva

FeminineSingularDualPlural
Nominativeśālakaṭaṅkaṭī śālakaṭaṅkaṭyau śālakaṭaṅkaṭyaḥ
Vocativeśālakaṭaṅkaṭi śālakaṭaṅkaṭyau śālakaṭaṅkaṭyaḥ
Accusativeśālakaṭaṅkaṭīm śālakaṭaṅkaṭyau śālakaṭaṅkaṭīḥ
Instrumentalśālakaṭaṅkaṭyā śālakaṭaṅkaṭībhyām śālakaṭaṅkaṭībhiḥ
Dativeśālakaṭaṅkaṭyai śālakaṭaṅkaṭībhyām śālakaṭaṅkaṭībhyaḥ
Ablativeśālakaṭaṅkaṭyāḥ śālakaṭaṅkaṭībhyām śālakaṭaṅkaṭībhyaḥ
Genitiveśālakaṭaṅkaṭyāḥ śālakaṭaṅkaṭyoḥ śālakaṭaṅkaṭīnām
Locativeśālakaṭaṅkaṭyām śālakaṭaṅkaṭyoḥ śālakaṭaṅkaṭīṣu

Compound śālakaṭaṅkaṭi - śālakaṭaṅkaṭī -

Adverb -śālakaṭaṅkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria