Declension table of ?śālakaṭaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativeśālakaṭaṅkaṭaḥ śālakaṭaṅkaṭau śālakaṭaṅkaṭāḥ
Vocativeśālakaṭaṅkaṭa śālakaṭaṅkaṭau śālakaṭaṅkaṭāḥ
Accusativeśālakaṭaṅkaṭam śālakaṭaṅkaṭau śālakaṭaṅkaṭān
Instrumentalśālakaṭaṅkaṭena śālakaṭaṅkaṭābhyām śālakaṭaṅkaṭaiḥ śālakaṭaṅkaṭebhiḥ
Dativeśālakaṭaṅkaṭāya śālakaṭaṅkaṭābhyām śālakaṭaṅkaṭebhyaḥ
Ablativeśālakaṭaṅkaṭāt śālakaṭaṅkaṭābhyām śālakaṭaṅkaṭebhyaḥ
Genitiveśālakaṭaṅkaṭasya śālakaṭaṅkaṭayoḥ śālakaṭaṅkaṭānām
Locativeśālakaṭaṅkaṭe śālakaṭaṅkaṭayoḥ śālakaṭaṅkaṭeṣu

Compound śālakaṭaṅkaṭa -

Adverb -śālakaṭaṅkaṭam -śālakaṭaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria