Declension table of ?śālagrāmaśilā

Deva

FeminineSingularDualPlural
Nominativeśālagrāmaśilā śālagrāmaśile śālagrāmaśilāḥ
Vocativeśālagrāmaśile śālagrāmaśile śālagrāmaśilāḥ
Accusativeśālagrāmaśilām śālagrāmaśile śālagrāmaśilāḥ
Instrumentalśālagrāmaśilayā śālagrāmaśilābhyām śālagrāmaśilābhiḥ
Dativeśālagrāmaśilāyai śālagrāmaśilābhyām śālagrāmaśilābhyaḥ
Ablativeśālagrāmaśilāyāḥ śālagrāmaśilābhyām śālagrāmaśilābhyaḥ
Genitiveśālagrāmaśilāyāḥ śālagrāmaśilayoḥ śālagrāmaśilānām
Locativeśālagrāmaśilāyām śālagrāmaśilayoḥ śālagrāmaśilāsu

Adverb -śālagrāmaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria