Declension table of ?śālagrāmatīrtha

Deva

NeuterSingularDualPlural
Nominativeśālagrāmatīrtham śālagrāmatīrthe śālagrāmatīrthāni
Vocativeśālagrāmatīrtha śālagrāmatīrthe śālagrāmatīrthāni
Accusativeśālagrāmatīrtham śālagrāmatīrthe śālagrāmatīrthāni
Instrumentalśālagrāmatīrthena śālagrāmatīrthābhyām śālagrāmatīrthaiḥ
Dativeśālagrāmatīrthāya śālagrāmatīrthābhyām śālagrāmatīrthebhyaḥ
Ablativeśālagrāmatīrthāt śālagrāmatīrthābhyām śālagrāmatīrthebhyaḥ
Genitiveśālagrāmatīrthasya śālagrāmatīrthayoḥ śālagrāmatīrthānām
Locativeśālagrāmatīrthe śālagrāmatīrthayoḥ śālagrāmatīrtheṣu

Compound śālagrāmatīrtha -

Adverb -śālagrāmatīrtham -śālagrāmatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria