Declension table of ?śālagrāmaparīkṣā

Deva

FeminineSingularDualPlural
Nominativeśālagrāmaparīkṣā śālagrāmaparīkṣe śālagrāmaparīkṣāḥ
Vocativeśālagrāmaparīkṣe śālagrāmaparīkṣe śālagrāmaparīkṣāḥ
Accusativeśālagrāmaparīkṣām śālagrāmaparīkṣe śālagrāmaparīkṣāḥ
Instrumentalśālagrāmaparīkṣayā śālagrāmaparīkṣābhyām śālagrāmaparīkṣābhiḥ
Dativeśālagrāmaparīkṣāyai śālagrāmaparīkṣābhyām śālagrāmaparīkṣābhyaḥ
Ablativeśālagrāmaparīkṣāyāḥ śālagrāmaparīkṣābhyām śālagrāmaparīkṣābhyaḥ
Genitiveśālagrāmaparīkṣāyāḥ śālagrāmaparīkṣayoḥ śālagrāmaparīkṣāṇām
Locativeśālagrāmaparīkṣāyām śālagrāmaparīkṣayoḥ śālagrāmaparīkṣāsu

Adverb -śālagrāmaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria