Declension table of ?śālagrāmanirṇaya

Deva

MasculineSingularDualPlural
Nominativeśālagrāmanirṇayaḥ śālagrāmanirṇayau śālagrāmanirṇayāḥ
Vocativeśālagrāmanirṇaya śālagrāmanirṇayau śālagrāmanirṇayāḥ
Accusativeśālagrāmanirṇayam śālagrāmanirṇayau śālagrāmanirṇayān
Instrumentalśālagrāmanirṇayena śālagrāmanirṇayābhyām śālagrāmanirṇayaiḥ śālagrāmanirṇayebhiḥ
Dativeśālagrāmanirṇayāya śālagrāmanirṇayābhyām śālagrāmanirṇayebhyaḥ
Ablativeśālagrāmanirṇayāt śālagrāmanirṇayābhyām śālagrāmanirṇayebhyaḥ
Genitiveśālagrāmanirṇayasya śālagrāmanirṇayayoḥ śālagrāmanirṇayānām
Locativeśālagrāmanirṇaye śālagrāmanirṇayayoḥ śālagrāmanirṇayeṣu

Compound śālagrāmanirṇaya -

Adverb -śālagrāmanirṇayam -śālagrāmanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria