Declension table of ?śālagrāmalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśālagrāmalakṣaṇam śālagrāmalakṣaṇe śālagrāmalakṣaṇāni
Vocativeśālagrāmalakṣaṇa śālagrāmalakṣaṇe śālagrāmalakṣaṇāni
Accusativeśālagrāmalakṣaṇam śālagrāmalakṣaṇe śālagrāmalakṣaṇāni
Instrumentalśālagrāmalakṣaṇena śālagrāmalakṣaṇābhyām śālagrāmalakṣaṇaiḥ
Dativeśālagrāmalakṣaṇāya śālagrāmalakṣaṇābhyām śālagrāmalakṣaṇebhyaḥ
Ablativeśālagrāmalakṣaṇāt śālagrāmalakṣaṇābhyām śālagrāmalakṣaṇebhyaḥ
Genitiveśālagrāmalakṣaṇasya śālagrāmalakṣaṇayoḥ śālagrāmalakṣaṇānām
Locativeśālagrāmalakṣaṇe śālagrāmalakṣaṇayoḥ śālagrāmalakṣaṇeṣu

Compound śālagrāmalakṣaṇa -

Adverb -śālagrāmalakṣaṇam -śālagrāmalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria