Declension table of ?śālagrāmakṣetra

Deva

NeuterSingularDualPlural
Nominativeśālagrāmakṣetram śālagrāmakṣetre śālagrāmakṣetrāṇi
Vocativeśālagrāmakṣetra śālagrāmakṣetre śālagrāmakṣetrāṇi
Accusativeśālagrāmakṣetram śālagrāmakṣetre śālagrāmakṣetrāṇi
Instrumentalśālagrāmakṣetreṇa śālagrāmakṣetrābhyām śālagrāmakṣetraiḥ
Dativeśālagrāmakṣetrāya śālagrāmakṣetrābhyām śālagrāmakṣetrebhyaḥ
Ablativeśālagrāmakṣetrāt śālagrāmakṣetrābhyām śālagrāmakṣetrebhyaḥ
Genitiveśālagrāmakṣetrasya śālagrāmakṣetrayoḥ śālagrāmakṣetrāṇām
Locativeśālagrāmakṣetre śālagrāmakṣetrayoḥ śālagrāmakṣetreṣu

Compound śālagrāmakṣetra -

Adverb -śālagrāmakṣetram -śālagrāmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria