Declension table of ?śālagrāmagiri

Deva

MasculineSingularDualPlural
Nominativeśālagrāmagiriḥ śālagrāmagirī śālagrāmagirayaḥ
Vocativeśālagrāmagire śālagrāmagirī śālagrāmagirayaḥ
Accusativeśālagrāmagirim śālagrāmagirī śālagrāmagirīn
Instrumentalśālagrāmagiriṇā śālagrāmagiribhyām śālagrāmagiribhiḥ
Dativeśālagrāmagiraye śālagrāmagiribhyām śālagrāmagiribhyaḥ
Ablativeśālagrāmagireḥ śālagrāmagiribhyām śālagrāmagiribhyaḥ
Genitiveśālagrāmagireḥ śālagrāmagiryoḥ śālagrāmagirīṇām
Locativeśālagrāmagirau śālagrāmagiryoḥ śālagrāmagiriṣu

Compound śālagrāmagiri -

Adverb -śālagrāmagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria