Declension table of ?śālaṅkāyanajā

Deva

FeminineSingularDualPlural
Nominativeśālaṅkāyanajā śālaṅkāyanaje śālaṅkāyanajāḥ
Vocativeśālaṅkāyanaje śālaṅkāyanaje śālaṅkāyanajāḥ
Accusativeśālaṅkāyanajām śālaṅkāyanaje śālaṅkāyanajāḥ
Instrumentalśālaṅkāyanajayā śālaṅkāyanajābhyām śālaṅkāyanajābhiḥ
Dativeśālaṅkāyanajāyai śālaṅkāyanajābhyām śālaṅkāyanajābhyaḥ
Ablativeśālaṅkāyanajāyāḥ śālaṅkāyanajābhyām śālaṅkāyanajābhyaḥ
Genitiveśālaṅkāyanajāyāḥ śālaṅkāyanajayoḥ śālaṅkāyanajānām
Locativeśālaṅkāyanajāyām śālaṅkāyanajayoḥ śālaṅkāyanajāsu

Adverb -śālaṅkāyanajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria